Original

रथेन च रथं चापि वारणेन च वारणम् ।हयेन च हयं केचिन्निजघ्नुर्वानरा रणे ॥ ५६ ॥

Segmented

रथेन च रथम् च अपि वारणेन च वारणम् हयेन च हयम् केचिन् निजघ्नुः वानरा रणे

Analysis

Word Lemma Parse
रथेन रथ pos=n,g=m,c=3,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
वारणेन वारण pos=n,g=m,c=3,n=s
pos=i
वारणम् वारण pos=n,g=m,c=2,n=s
हयेन हय pos=n,g=m,c=3,n=s
pos=i
हयम् हय pos=n,g=m,c=2,n=s
केचिन् कश्चित् pos=n,g=m,c=1,n=p
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
वानरा वानर pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s