Original

छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः ।रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ॥ ५५ ॥

Segmented

छिन्न-वर्म-तनु-त्राणाः राक्षसा वानरैः हताः रुधिरम् प्रस्रुताः तत्र रस-सारम् इव द्रुमाः

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
वर्म वर्मन् pos=n,comp=y
तनु तनु pos=n,comp=y
त्राणाः त्राण pos=n,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
प्रस्रुताः प्रस्रु pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
रस रस pos=n,comp=y
सारम् सार pos=n,g=m,c=2,n=s
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p