Original

निजघ्नुः शैलशूलास्त्रैर्विभिदुश्च परस्परम् ।सिंहनादान्विनेदुश्च रणे वानरराक्षसाः ॥ ५४ ॥

Segmented

सिंहनादान् विनेदुः च रणे वानर-राक्षसाः

Analysis

Word Lemma Parse
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
pos=i
रणे रण pos=n,g=m,c=7,n=s
वानर वानर pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p