Original

आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् ।तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥ ५३ ॥

Segmented

आक्षिप्य च शिलाः तेषाम् निजघ्नू राक्षसा हरीन् तेषाम् च आच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः

Analysis

Word Lemma Parse
आक्षिप्य आक्षिप् pos=vi
pos=i
शिलाः शिला pos=n,g=f,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
निजघ्नू निहन् pos=v,p=3,n=p,l=lit
राक्षसा राक्षस pos=n,g=m,c=1,n=p
हरीन् हरि pos=n,g=m,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
आच्छिद्य आच्छिद् pos=vi
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
जघ्नू हन् pos=v,p=3,n=p,l=lit
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
वानराः वानर pos=n,g=m,c=1,n=p