Original

विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः ।आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः ॥ ५१ ॥

Segmented

विकीर्ण-पर्वत-आकारैः रक्षोभिः अरि-मर्दनैः आक्षिप्ताः क्षिप् च भग्न-शूलाः च वानरैः

Analysis

Word Lemma Parse
विकीर्ण विकृ pos=va,comp=y,f=part
पर्वत पर्वत pos=n,comp=y
आकारैः आकार pos=n,g=n,c=3,n=p
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
अरि अरि pos=n,comp=y
मर्दनैः मर्दन pos=a,g=n,c=3,n=p
आक्षिप्ताः आक्षिप् pos=va,g=m,c=1,n=p,f=part
क्षिप् क्षिप् pos=va,g=m,c=1,n=p,f=part
pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
शूलाः शूल pos=n,g=m,c=1,n=p
pos=i
वानरैः वानर pos=n,g=m,c=3,n=p