Original

ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ।मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता ॥ ५० ॥

Segmented

ततः शैलैः च खड्गैः च विसृष्टैः हरि-राक्षसैः मुहूर्तेन आवृता भूमिः अभवत् शोणित-आप्लुता

Analysis

Word Lemma Parse
ततः ततस् pos=i
शैलैः शैल pos=n,g=m,c=3,n=p
pos=i
खड्गैः खड्ग pos=n,g=m,c=3,n=p
pos=i
विसृष्टैः विसृज् pos=va,g=m,c=3,n=p,f=part
हरि हरि pos=n,comp=y
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
आवृता आवृ pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
शोणित शोणित pos=n,comp=y
आप्लुता आप्लु pos=va,g=f,c=1,n=s,f=part