Original

त्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः ।स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि ॥ ५ ॥

Segmented

त्वया असकृत् विशस्त्रेण विशस्ता देव-दानवाः स सर्व-आयुध-सम्पन्नः राघवम् शास्तुम् अर्हसि

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
असकृत् असकृत् pos=i
विशस्त्रेण विशस्त्र pos=a,g=m,c=3,n=s
विशस्ता विशंस् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
राघवम् राघव pos=n,g=m,c=2,n=s
शास्तुम् शास् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat