Original

निजघ्नुः सहसाप्लुत्य यातुधानान्प्लवंगमाः ।शैलशृङ्गनिपातैश्च मुष्टिभिर्वान्तलोचनाः ।चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुंगवाः ॥ ४९ ॥

Segmented

निजघ्नुः सहसा आप्लुत्य यातुधानान् प्लवंगमाः शैल-शृङ्ग-निपातैः च मुष्टिभिः वा अन्त-लोचनाः चेलुः पेतुः च नेदुः च तत्र राक्षस-पुंगवाः

Analysis

Word Lemma Parse
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
आप्लुत्य आप्लु pos=vi
यातुधानान् यातुधान pos=n,g=m,c=2,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
शैल शैल pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
निपातैः निपात pos=n,g=m,c=3,n=p
pos=i
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
वा वा pos=i
अन्त अन्त pos=n,comp=y
लोचनाः लोचन pos=n,g=m,c=1,n=p
चेलुः चल् pos=v,p=3,n=p,l=lit
पेतुः पत् pos=v,p=3,n=p,l=lit
pos=i
नेदुः नद् pos=v,p=3,n=p,l=lit
pos=i
तत्र तत्र pos=i
राक्षस राक्षस pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p