Original

निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् ।केचिद्रथगतान्वीरान्गजवाजिगतानपि ॥ ४८ ॥

Segmented

निजघ्नुः संयुगे क्रुद्धाः कवच-आभरण-आवृतान् केचिद् रथ-गतान् वीरान् गज-वाजि-गतान् अपि

Analysis

Word Lemma Parse
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
कवच कवच pos=n,comp=y
आभरण आभरण pos=n,comp=y
आवृतान् आवृ pos=va,g=m,c=2,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
वीरान् वीर pos=n,g=m,c=2,n=p
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i