Original

सिंहनादान्विनेदुश्च रणे राक्षसवानराः ।शिलाभिश्चूर्णयामासुर्यातुधानान्प्लवंगमाः ॥ ४७ ॥

Segmented

सिंहनादान् विनेदुः च रणे राक्षस-वानराः शिलाभिः चूर्णयामासुः यातुधानान् प्लवंगमाः

Analysis

Word Lemma Parse
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
pos=i
रणे रण pos=n,g=m,c=7,n=s
राक्षस राक्षस pos=n,comp=y
वानराः वानर pos=n,g=m,c=1,n=p
शिलाभिः शिला pos=n,g=f,c=3,n=p
चूर्णयामासुः चूर्णय् pos=v,p=3,n=p,l=lit
यातुधानान् यातुधान pos=n,g=m,c=2,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p