Original

ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनुत्तमाम् ।बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः ॥ ४६ ॥

Segmented

ते पादप-शिला-शैलैः चक्रुः वृष्टिम् अनुत्तमाम् बाण-ओघैः वारय् च हरयो भीम-विक्रमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पादप पादप pos=n,comp=y
शिला शिला pos=n,comp=y
शैलैः शैल pos=n,g=m,c=3,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
वारय् वारय् pos=va,g=m,c=1,n=p,f=part
pos=i
हरयो हरि pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p