Original

केचिदाकाशमाविश्य केचिदुर्व्यां प्लवंगमाः ।रक्षःसैन्येषु संक्रुद्धाश्चेरुर्द्रुमशिलायुधाः ॥ ४५ ॥

Segmented

केचिद् आकाशम् आविश्य केचिद् उर्व्याम् प्लवंगमाः रक्षः-सैन्येषु संक्रुद्धाः चेरुः द्रुम-शिला-आयुधाः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आकाशम् आकाश pos=n,g=n,c=2,n=s
आविश्य आविश् pos=vi
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
रक्षः रक्षस् pos=n,comp=y
सैन्येषु सैन्य pos=n,g=m,c=7,n=p
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
चेरुः चर् pos=v,p=3,n=p,l=lit
द्रुम द्रुम pos=n,comp=y
शिला शिला pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p