Original

ततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् ।अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ॥ ४३ ॥

Segmented

ततः समुद्घुः-रवम् निशम्य रक्षः-गणाः वानर-यूथपानाम् अमृष्यमाणाः पर-हर्षम् उग्रम् महा-बलाः भीमतरम् विनेदुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुद्घुः समुद्घुष् pos=va,comp=y,f=part
रवम् रव pos=n,g=m,c=2,n=s
निशम्य निशामय् pos=vi
रक्षः रक्षस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
यूथपानाम् यूथप pos=n,g=m,c=6,n=p
अमृष्यमाणाः अमृष्यमाण pos=a,g=m,c=1,n=p
पर पर pos=n,comp=y
हर्षम् हर्ष pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
भीमतरम् भीमतर pos=a,g=n,c=2,n=s
विनेदुः विनद् pos=v,p=3,n=p,l=lit