Original

नीलजीमूतसंकाशं समुद्यतमहायुधम् ।दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम् ॥ ४१ ॥

Segmented

नील-जीमूत-संकाशम् समुद्यम्-महा-आयुधम् दीप्त-अनल-रवि-प्रख्या नैरृतैः सर्वतो वृतम्

Analysis

Word Lemma Parse
नील नील pos=a,comp=y
जीमूत जीमूत pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=2,n=s
समुद्यम् समुद्यम् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
आयुधम् आयुध pos=n,g=n,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
अनल अनल pos=n,comp=y
रवि रवि pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=3,n=p
नैरृतैः नैरृत pos=n,g=m,c=3,n=p
सर्वतो सर्वतस् pos=i
वृतम् वृ pos=va,g=n,c=2,n=s,f=part