Original

हरयोऽपि महात्मानो ददृशुर्नैरृतं बलम् ।हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम् ॥ ४० ॥

Segmented

हरयो ऽपि महात्मानो ददृशुः नैरृतम् बलम् हस्ति-अश्व-रथ-सम्बाधम् किङ्किणी-शत-नादितम्

Analysis

Word Lemma Parse
हरयो हरि pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
नैरृतम् नैरृत pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=n,c=2,n=s
किङ्किणी किङ्किणी pos=n,comp=y
शत शत pos=n,comp=y
नादितम् नादय् pos=va,g=n,c=2,n=s,f=part