Original

ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः ।सहस्रखरसंयुक्तो रथो मेघसमस्वनः ॥ ४ ॥

Segmented

ब्रह्म-दत्ता अस्ति ते शक्तिः कवचः सायको धनुः सहस्र-खर-संयुक्तः रथो मेघ-सम-स्वनः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
दत्ता दा pos=va,g=f,c=1,n=s,f=part
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
कवचः कवच pos=n,g=m,c=1,n=s
सायको सायक pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
सहस्र सहस्र pos=n,comp=y
खर खर pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
रथो रथ pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
सम सम pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s