Original

तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ।ददृशुर्वानरानीकं समुद्यतशिलानगम् ॥ ३९ ॥

Segmented

ते ऽभिनिष्क्रम्य मुदिता राक्षस-इन्द्राः महा-बलाः ददृशुः वानर-अनीकम् समुद्यम्-शिला-नगम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभिनिष्क्रम्य अभिनिष्क्रम् pos=vi
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
वानर वानर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
समुद्यम् समुद्यम् pos=va,comp=y,f=part
शिला शिला pos=n,comp=y
नगम् नग pos=n,g=n,c=2,n=s