Original

क्ष्वेडितास्फोटनिनदैः संचचालेव मेदिनी ।रक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम् ॥ ३८ ॥

Segmented

क्ष्वेडित-आस्फोट-निनदैः संचचाल इव मेदिनी रक्षसाम् सिंहनादैः च पुस्फोट इव तदा अम्बरम्

Analysis

Word Lemma Parse
क्ष्वेडित क्ष्वेडित pos=n,comp=y
आस्फोट आस्फोट pos=n,comp=y
निनदैः निनद pos=n,g=m,c=3,n=p
संचचाल संचल् pos=v,p=3,n=s,l=lit
इव इव pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
pos=i
पुस्फोट स्फुट् pos=v,p=3,n=s,l=lit
इव इव pos=i
तदा तदा pos=i
अम्बरम् अम्बर pos=n,g=n,c=1,n=s