Original

मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ।इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ॥ ३६ ॥

Segmented

मरणम् वा अपि निश्चित्य शत्रूणाम् वा पराजयम् इति कृत्वा मतिम् वीरा निर्जग्मुः संयुग-अर्थिनः

Analysis

Word Lemma Parse
मरणम् मरण pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
निश्चित्य निश्चि pos=vi
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
वा वा pos=i
पराजयम् पराजय pos=n,g=m,c=2,n=s
इति इति pos=i
कृत्वा कृ pos=vi
मतिम् मति pos=n,g=f,c=2,n=s
वीरा वीर pos=n,g=m,c=1,n=p
निर्जग्मुः निर्गम् pos=v,p=3,n=p,l=lit
संयुग संयुग pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p