Original

तान्गजैश्च तुरंगैश्च रथैश्चाम्बुदनिस्वनैः ।अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ॥ ३३ ॥

Segmented

तान् गजैः च तुरंगैः च रथैः च अम्बुद-निस्वनैः अनुजग्मुः महात्मानो राक्षसाः प्रवर-आयुधाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
गजैः गज pos=n,g=m,c=3,n=p
pos=i
तुरंगैः तुरंग pos=n,g=m,c=3,n=p
pos=i
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
अम्बुद अम्बुद pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
प्रवर प्रवर pos=a,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p