Original

ते प्रतस्थुर्महात्मानो बलैरप्रतिमैर्वृताः ।सुरा इवामरावत्यां बलैरप्रतिमैर्वृताः ॥ ३२ ॥

Segmented

ते प्रतस्थुः महात्मानो बलैः अप्रतिमैः वृताः सुरा इव अमरावत्याम् बलैः अप्रतिमैः वृताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रतस्थुः प्रस्था pos=v,p=3,n=p,l=lit
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
बलैः बल pos=n,g=m,c=3,n=p
अप्रतिमैः अप्रतिम pos=a,g=m,c=3,n=p
वृताः वृ pos=va,g=m,c=1,n=p,f=part
सुरा सुर pos=n,g=m,c=1,n=p
इव इव pos=i
अमरावत्याम् अमरावती pos=n,g=f,c=7,n=s
बलैः बल pos=n,g=n,c=3,n=p
अप्रतिमैः अप्रतिम pos=a,g=n,c=3,n=p
वृताः वृ pos=va,g=m,c=1,n=p,f=part