Original

महापार्श्वो महातेजा गदामादाय वीर्यवान् ।विरराज गदापाणिः कुबेर इव संयुगे ॥ ३१ ॥

Segmented

महापार्श्वो महा-तेजाः गदाम् आदाय वीर्यवान् विरराज गदा-पाणिः कुबेर इव संयुगे

Analysis

Word Lemma Parse
महापार्श्वो महापार्श्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
विरराज विराज् pos=v,p=3,n=s,l=lit
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
कुबेर कुबेर pos=n,g=m,c=1,n=s
इव इव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s