Original

देवान्तकः समादाय परिघं वज्रभूषणम् ।परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥ ३० ॥

Segmented

देवान्तकः समादाय परिघम् वज्र-भूषणम् परिगृह्य गिरिम् दोर्भ्याम् वपुः विष्णोः विडम्बयन्

Analysis

Word Lemma Parse
देवान्तकः देवान्तक pos=n,g=m,c=1,n=s
समादाय समादा pos=vi
परिघम् परिघ pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
भूषणम् भूषण pos=n,g=m,c=2,n=s
परिगृह्य परिग्रह् pos=vi
गिरिम् गिरि pos=n,g=m,c=2,n=s
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
वपुः वपुस् pos=n,g=n,c=2,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
विडम्बयन् विडम्बय् pos=va,g=m,c=1,n=s,f=part