Original

नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो ।स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम् ॥ ३ ॥

Segmented

नूनम् त्रिभुवनस्य अपि पर्याप्तः त्वम् असि प्रभो स कस्मात् प्राकृत इव शोकस्य आत्मानम् ईदृशम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
त्रिभुवनस्य त्रिभुवन pos=n,g=n,c=6,n=s
अपि अपि pos=i
पर्याप्तः पर्याप् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
प्रभो प्रभु pos=a,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
कस्मात् कस्मात् pos=i
प्राकृत प्राकृत pos=a,g=m,c=1,n=s
इव इव pos=i
शोकस्य शोक pos=n,g=m,c=6,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s