Original

हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् ।मनोजवं महाकायमारुरोह नरान्तकः ॥ २८ ॥

Segmented

हयम् उच्चैःश्रवस्-प्रख्यम् श्वेतम् कनक-भूषणम् मनोजवम् महा-कायम् आरुरोह नरान्तकः

Analysis

Word Lemma Parse
हयम् हय pos=n,g=m,c=2,n=s
उच्चैःश्रवस् उच्चैःश्रवस् pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
कनक कनक pos=n,comp=y
भूषणम् भूषण pos=n,g=m,c=2,n=s
मनोजवम् मनोजव pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
नरान्तकः नरान्तक pos=n,g=m,c=1,n=s