Original

स रराज रथे तस्मिन्राजसूनुर्महाबलः ।वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः ॥ २७ ॥

Segmented

स रराज रथे तस्मिन् राज-सूनुः महा-बलः वृतो नैरृत-शार्दूलैः वज्रपाणिः इव अमरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
रथे रथ pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
नैरृत नैरृत pos=n,comp=y
शार्दूलैः शार्दूल pos=n,g=m,c=3,n=p
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अमरैः अमर pos=n,g=m,c=3,n=p