Original

स काञ्चनविचित्रेण किरीटेन विराजता ।भूषणैश्च बभौ मेरुः प्रभाभिरिव भास्वरः ॥ २६ ॥

Segmented

स काञ्चन-विचित्रेन किरीटेन विराजता भूषणैः च बभौ मेरुः प्रभाभिः इव भास्वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=a,comp=y
विचित्रेन विचित्र pos=a,g=n,c=3,n=s
किरीटेन किरीट pos=n,g=n,c=3,n=s
विराजता विराज् pos=va,g=n,c=3,n=s,f=part
भूषणैः भूषण pos=n,g=n,c=3,n=p
pos=i
बभौ भा pos=v,p=3,n=s,l=lit
मेरुः मेरु pos=n,g=m,c=1,n=s
प्रभाभिः प्रभा pos=n,g=f,c=3,n=p
इव इव pos=i
भास्वरः भास्वर pos=a,g=m,c=1,n=s