Original

अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा ।आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ २४ ॥

Segmented

अतिकायो ऽपि तेजस्वी राक्षस-इन्द्र-सुतः तदा आरुरोह रथ-श्रेष्ठम् श्रेष्ठः सर्व-धनुष्मताम्

Analysis

Word Lemma Parse
अतिकायो अतिकाय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तदा तदा pos=i
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p