Original

त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे ।हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ २३ ॥

Segmented

त्रिभिः किरीटैः त्रिशिरस् शुशुभे स रथ-उत्तमे हिमवान् इव शैल-इन्द्रः त्रिभिः काञ्चन-पर्वतैः

Analysis

Word Lemma Parse
त्रिभिः त्रि pos=n,g=n,c=3,n=p
किरीटैः किरीट pos=n,g=n,c=3,n=p
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
शैल शैल pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
पर्वतैः पर्वत pos=n,g=m,c=3,n=p