Original

त्रिशिरा रथमास्थाय विरराज धनुर्धरः ।सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः ॥ २२ ॥

Segmented

त्रिशिरा रथम् आस्थाय विरराज धनुर्धरः स विद्युत्-उल्कः स ज्वालः स इन्द्रचापः इव अम्बुदः

Analysis

Word Lemma Parse
त्रिशिरा त्रिशिरस् pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
विरराज विराज् pos=v,p=3,n=s,l=lit
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
pos=i
विद्युत् विद्युत् pos=n,comp=y
उल्कः उल्का pos=n,g=m,c=1,n=s
pos=i
ज्वालः ज्वाल pos=n,g=m,c=1,n=s
pos=i
इन्द्रचापः इन्द्रचाप pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s