Original

हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् ।आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥ २१ ॥

Segmented

हय-उत्तम-समायुक्तम् सर्व-आयुध-समाकुलम् आरुरोह रथ-श्रेष्ठम् त्रिशिरा रावण-आत्मजः

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
समाकुलम् समाकुल pos=a,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
त्रिशिरा त्रिशिरस् pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s