Original

सर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम् ।रराज गजमास्थाय सवितेवास्तमूर्धनि ॥ २० ॥

Segmented

सर्व-आयुध-समायुक्तम् तूणी च सु अलंकृतम् रराज गजम् आस्थाय सविता इव अस्त-मूर्ध्नि

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
तूणी तूणी pos=n,g=f,c=3,n=p
pos=i
सु सु pos=i
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
रराज राज् pos=v,p=3,n=s,l=lit
गजम् गज pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
सविता सवितृ pos=n,g=m,c=1,n=s
इव इव pos=i
अस्त अस्त pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s