Original

एवमेव महावीर्यो हतो नस्तात मध्यमः ।न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ॥ २ ॥

Segmented

एवम् एव महा-वीर्यः हतो नः तात मध्यमः न तु सत्-पुरुषाः राजन् विलपन्ति यथा भवान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
नः मद् pos=n,g=,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
मध्यमः मध्यम pos=a,g=m,c=1,n=s
pos=i
तु तु pos=i
सत् सत् pos=a,comp=y
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विलपन्ति विलप् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s