Original

सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः ।निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥ १८ ॥

Segmented

सर्व-ओषधीभिः गन्धैः च समालभ्य महा-बलाः निर्जग्मुः नैरृत-श्रेष्ठाः षड् एते युद्ध-काङ्क्षिणः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
ओषधीभिः ओषधी pos=n,g=f,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
समालभ्य समालभ् pos=vi
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
निर्जग्मुः निर्गम् pos=v,p=3,n=p,l=lit
नैरृत नैरृत pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
षड् षष् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p