Original

तेऽभिवाद्य महात्मानं रावणं रिपुरावणम् ।कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥ १७ ॥

Segmented

ते ऽभिवाद्य महात्मानम् रावणम् रिपु-रावणम् कृत्वा प्रदक्षिणम् च एव महा-कायाः प्रतस्थिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभिवाद्य अभिवादय् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
रिपु रिपु pos=n,comp=y
रावणम् रावण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
प्रतस्थिरे प्रस्था pos=v,p=3,n=p,l=lit