Original

स तैस्तथा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलप्रमर्दनैः ।रराज राजा मघवान्यथामरैर्वृतो महादानवदर्पनाशनैः ॥ १४ ॥

Segmented

स तैः तथा भास्कर-तुल्य-वर्चसैः सुतैः वृतः शत्रु-बल-प्रमर्दनैः रराज राजा मघवान् यथा अमरैः वृतो महा-दानव-दर्प-नाशनैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
तथा तथा pos=i
भास्कर भास्कर pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वर्चसैः वर्चस pos=n,g=m,c=3,n=p
सुतैः सुत pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
बल बल pos=n,comp=y
प्रमर्दनैः प्रमर्दन pos=a,g=m,c=3,n=p
रराज राज् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
यथा यथा pos=i
अमरैः अमर pos=n,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
दानव दानव pos=n,comp=y
दर्प दर्प pos=n,comp=y
नाशनैः नाशन pos=a,g=m,c=3,n=p