Original

सर्वेऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः ।सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः ॥ १२ ॥

Segmented

सर्वे अस्त्र-बल-सम्पन्नाः सर्वे विस्तीर्ण-कीर्ति सर्वे समरम् आसाद्य न श्रूयन्ते स्म निर्जिताः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
अस्त्र अस्त्र pos=n,comp=y
बल बल pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
विस्तीर्ण विस्तृ pos=va,comp=y,f=part
कीर्ति कीर्ति pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समरम् समर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
स्म स्म pos=i
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part