Original

ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः ।रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥ १० ॥

Segmented

ततो ऽहम् अहम् इति एवम् गर्जन्तो नैरृत-ऋषभाः रावणस्य सुता वीराः शक्र-तुल्य-पराक्रमाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
गर्जन्तो गर्ज् pos=va,g=m,c=1,n=p,f=part
नैरृत नैरृत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
रावणस्य रावण pos=n,g=m,c=6,n=s
सुता सुत pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p