Original

एवं विलपमानस्य रावणस्य दुरात्मनः ।श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥ १ ॥

Segmented

एवम् विलपमानस्य रावणस्य दुरात्मनः श्रुत्वा शोक-अभितप्तस्य त्रिशिरा वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विलपमानस्य विलप् pos=va,g=m,c=6,n=s,f=part
रावणस्य रावण pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
शोक शोक pos=n,comp=y
अभितप्तस्य अभितप् pos=va,g=m,c=6,n=s,f=part
त्रिशिरा त्रिशिरस् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan