Original

इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः ।दक्षिणो यं समाश्रित्य न बिभेमि सुरासुरान् ॥ ७ ॥

Segmented

इदानीम् खलु अहम् न अस्मि यस्य मे पतितो भुजः दक्षिणो यम् समाश्रित्य न बिभेमि सुर-असुरान्

Analysis

Word Lemma Parse
इदानीम् इदानीम् pos=i
खलु खलु pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
भुजः भुज pos=n,g=m,c=1,n=s
दक्षिणो दक्षिण pos=a,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
pos=i
बिभेमि भी pos=v,p=1,n=s,l=lat
सुर सुर pos=n,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p