Original

तस्यायं कर्मणः प्रातो विपाको मम शोकदः ।यन्मया धार्मिकः श्रीमान्स निरस्तो विभीषणः ॥ १८ ॥

Segmented

तस्य अयम् कर्मणः प्रातो विपाको मम शोक-दः यत् मया धार्मिकः श्रीमान् स निरस्तो विभीषणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
प्रातो प्रातर् pos=i
विपाको विपाक pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
दः pos=a,g=m,c=1,n=s
यत् यत् pos=i
मया मद् pos=n,g=,c=3,n=s
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निरस्तो निरस् pos=va,g=m,c=1,n=s,f=part
विभीषणः विभीषण pos=n,g=m,c=1,n=s