Original

स वानरगणैस्तैस्तु वृतः परमदुर्जयः ।लक्ष्मणानुचरो रामः संप्रतस्थे महाबलः ॥ ९२ ॥

Segmented

स वानर-गणैः तैः तु वृतः परम-दुर्जयः लक्ष्मण-अनुचरः रामः सम्प्रतस्थे महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अनुचरः अनुचर pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
सम्प्रतस्थे सम्प्रस्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s