Original

तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह ।बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥ ९ ॥

Segmented

तानि पर्वत-शृङ्गाणि शूलेन तु बिभेद ह बभञ्ज वृक्ष-वर्षम् च कुम्भकर्णो महा-बलः

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
पर्वत पर्वत pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
शूलेन शूल pos=n,g=n,c=3,n=s
तु तु pos=i
बिभेद भिद् pos=v,p=3,n=s,l=lit
pos=i
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
वृक्ष वृक्ष pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
pos=i
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s