Original

स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाहरिं तम् ।विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरवकीर्यमाणः ॥ ६४ ॥

Segmented

स कुम्भकर्णो ऽथ विवेश लङ्काम् स्फुरन्तम् आदाय महा-हरिम् तम् विमान-चर्या-गृह-गोपुर-स्थैः पुष्प-अग्र्य-वर्षैः अवकीर्यमाणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
स्फुरन्तम् स्फुर् pos=va,g=m,c=2,n=s,f=part
आदाय आदा pos=vi
महा महत् pos=a,comp=y
हरिम् हरि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विमान विमान pos=n,comp=y
चर्या चर्या pos=n,comp=y
गृह गृह pos=n,comp=y
गोपुर गोपुर pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
पुष्प पुष्प pos=n,comp=y
अग्र्य अग्र्य pos=a,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवकीर्यमाणः अवकृ pos=va,g=m,c=1,n=s,f=part