Original

स वानरसहस्रैस्तैराचितः पर्वतोपमः ।रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ २६ ॥

Segmented

स वानर-सहस्रैः तैः आचितः पर्वत-उपमः रराज राक्षस-व्याघ्रः गिरिः आत्मरुहैः इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
सहस्रैः सहस्र pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
आचितः आचि pos=va,g=m,c=1,n=s,f=part
पर्वत पर्वत pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
आत्मरुहैः आत्मरुह pos=n,g=m,c=3,n=p
इव इव pos=i