Original

स सायको राघवबाहुचोदितो दिशः स्वभासा दश संप्रकाशयन् ।विधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनितुल्यविक्रमः ॥ १२२ ॥

Segmented

स सायको राघव-बाहु-चोदितः दिशः स्व-भासा दश संप्रकाशयन् विधूम-वैश्वानर-दीप्त-दर्शनः जगाम शक्र-अशनि-तुल्य-विक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सायको सायक pos=n,g=m,c=1,n=s
राघव राघव pos=n,comp=y
बाहु बाहु pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
स्व स्व pos=a,comp=y
भासा भास् pos=n,g=n,c=3,n=s
दश दशन् pos=n,g=f,c=2,n=p
संप्रकाशयन् संप्रकाशय् pos=va,g=m,c=1,n=s,f=part
विधूम विधूम pos=a,comp=y
वैश्वानर वैश्वानर pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
दर्शनः दर्शन pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
शक्र शक्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s