Original

अपूरयत्तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः ।स पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमोह चापि ॥ ११९ ॥

Segmented

अपूरयत् तस्य मुखम् शित-अग्रैः रामः शरैः हेम-पिनद्ध-पुङ्खैः स पूर्ण-वक्त्रः न शशाक वक्तुम् चुकूज कृच्छ्रेण मुमोह च अपि

Analysis

Word Lemma Parse
अपूरयत् पूरय् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
शित शा pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
रामः राम pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
पिनद्ध पिनह् pos=va,comp=y,f=part
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
पूर्ण पृ pos=va,comp=y,f=part
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
वक्तुम् वच् pos=vi
चुकूज कूज् pos=v,p=3,n=s,l=lit
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
मुमोह मुह् pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i