Original

आगच्छ रक्षोऽधिपमा विषादमवस्थितोऽहं प्रगृहीतचापः ।अवेहि मां शक्रसपत्न राममयं मुहूर्ताद्भविता विचेताः ॥ १०० ॥

Segmented

आगच्छ रक्षः-अधिपैः मा विषादम् अवस्थितो ऽहम् प्रगृहीत-चापः अवेहि माम् शक्र-सपत्न रामम् अयम् मुहूर्ताद् भविता विचेताः

Analysis

Word Lemma Parse
आगच्छ आगम् pos=v,p=2,n=s,l=lot
रक्षः रक्षस् pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
मा मा pos=i
विषादम् विषाद pos=n,g=m,c=2,n=s
अवस्थितो अवस्था pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
चापः चाप pos=n,g=m,c=1,n=s
अवेहि अवे pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
शक्र शक्र pos=n,comp=y
सपत्न सपत्न pos=n,g=m,c=8,n=s
रामम् राम pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
भविता भू pos=v,p=3,n=s,l=lrt
विचेताः विचेतस् pos=a,g=m,c=1,n=s