Original

आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च ।क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ ४ ॥

Segmented

आत्मानम् अत्र विस्मृत्य वीर्याणि अभिजनानि च क्व गच्छत भय-त्रस्ताः प्राकृता हरयो यथा

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
विस्मृत्य विस्मृ pos=vi
वीर्याणि वीर्य pos=n,g=n,c=2,n=p
अभिजनानि अभिजन pos=n,g=n,c=2,n=p
pos=i
क्व क्व pos=i
गच्छत गम् pos=v,p=2,n=p,l=lot
भय भय pos=n,comp=y
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
प्राकृता प्राकृत pos=a,g=m,c=1,n=p
हरयो हरि pos=n,g=m,c=1,n=p
यथा यथा pos=i