Original

एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् ।द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ २५ ॥

Segmented

एवम् ब्रुवाणम् तम् शूरम् अङ्गदम् कनक-अङ्गदम् द्रु ततस् वाक्यम् ऊचुः शूर-विगर्हितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
कनक कनक pos=n,comp=y
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
द्रु द्रु pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
शूर शूर pos=n,comp=y
विगर्हितम् विगर्ह् pos=va,g=n,c=2,n=s,f=part